Narasimha Kavacha Stotra Narasimha Chaturdashi Abhisheka ISKCON Bangalore











>> YOUR LINK HERE: ___ http://youtube.com/watch?v=qz5EJOP2164

Location of the temple: • ISKCON Sri Radha Krishna Temple Hare Krishna Hill, Chord Road, Rajajinagar, Bengaluru 560010, Karnataka, India. • This Narasimha Kavacha Stotra is recited by Sri Prahlada Maharaja. It is most pious, vanquishes all kinds of impediments, and provides one all protection. • Download the Narasimha Kavacha with lyrics and meaning • https://www.iskconbangalore.org/blog/... • Narasimha-kavacham vakshye • prahladenoditam pura • sarva-raksha-karam punyam • sarvopadrava-nashanam (1) • sarva-sampat-karam chaiva • svarga-moksha-pradayakam • dhyatva narasimham devesham • hema-simhasana-sthitam (2) • vivrtasyam tri-nayanam • sharad-indu-sama-prabham • lakshmyalingita-vamangam • vibhutibhir upashritam (3) • chatur-bhujam komalangam • svarna-kundala-shobhitam • saroja-shobitoraskam (4) • tapta-kancana-sankasham • pita-nirmala-vasasam • indradi-sura-maulishthah • sphuran manikya-diptibhih (5) • virajita-pada-dvandvam • shankha-chakradi-hetibhih • garutmata cha vinayat • stuyamanam mudanvitam (6) • sva-hrt-kamala-samvasam • krtva tu kavacham pathet • nrsimho me shirah patu • loka-rakshartha-sambhavah (7) • sarvago ’pi stambha-vasah • phalam me rakshatu dhvanim • nrsimho me drshau patu • soma-suryagni-lochanah (8) • smrtam me patu naraharih • muni-varya-stuti-priyah • nasam me simha-nashas tu • mukham lakshmi-mukha-priyah (9) • sarva-vidyadhipah patu • nrsimho rasanam mama • vaktram patv indu-vadanam • sada prahlada-vanditah (10) • narasimhah patu me kantham • skandhau bhu-bhrd ananta-krt • divyastra-shobhita-bhujah • narasimhah patu me bhujau (11) • karau me deva-varado • narasimhah patu sarvatah • hrdayam yogi-sadhyash cha • nivasam patu me harih (12) • madhyam patu hiranyaksha • vakshah-kukshi-vidaranah • nabhim me patu naraharih • sva-nabhi-brahma-samstutah (13) • brahmanda-kotayah katyam • yasyasau patu me katim • guhyam me patu guhyanam • mantranam guhya-rupa-drk (14) • uru manobhavah patu • januni nara-rupa-drk • janghe patu dhara-bhara (15) • sura-rajya-pradah patu • padau me nrharishvarah • sahasra-shirsha-purushah • patu me sarvashas tanum (16) • manograh purvatah patu • maha-viragrajo ’gnitah • maha-vishnur dakshine tu • maha-jvalas tu nairrtah (17) • pashchime patu sarvesho • dishi me sarvatomukhah • narasimhah patu vayavyam • saumyam bhushana-vigrahah (18) • ishanyam patu bhadro me • sarva-mangala-dayakah • samsara-bhayatah patu • mrtyor mrtyur nr-keshari (19) • idam narasimha-kavacham • prahlada-mukha-manditam • bhaktiman yah pathenaityam • sarva-papaih pramucyate (20) • putravan dhanavan loke • dirghayur upajayate • yam yam kamayate kamam • tam tam prapnoty asamshayam (21) • sarvatra jayam apnoti • sarvatra vijayi bhavet • bhumy antariksha-divyanam • grahanam vinivaranam (22) • vrshchikoraga-sambhuta • vishapaharanam param • brahma-rakshasa-yakshanam • durotsarana-karanam (23) • bhuje va tala-patre va • kavacam likhitam shubham • kara-mule dhrtam yena • sidhyeyuh karma-siddhayah (24) • devasura-manushyeshu • svam svam eva jayam labhet • eka-sandhyam tri-sandhyam va • yah pathen niyato narah (25) • sarva-mangala-mangalyam • bhuktim muktim cha vindati • dva-trimshati-sahasrani • pathet shuddhatmanam nrnam (26) • kavachasyasya mantrasya • mantra-siddhih prajayate • anena mantra-rajena • krtva bhasmabhir mantranam (27) • tilakam bibhriyad yas tu • tasya graha-bhayam haret • tri-varam japamanas tu • dattam varyabhimantrya ca (28) • prasayed yo naro mantram • narasimha-dhyanam acharet • tasya rogah pranashyanti • ye cha syuh kukshi-sambhavah (29) • kimatra bahunoktena • narasimha sadrsho bhavet • manasa chintitam yattu • sa tacchapnotya samshayam (30) • • garjantam garjayantam nija-bhuja-patalam sphotayantam hatantam • dipyantam tapayantam divi bhuvi ditijam kshepayantam kshipantam • krandantam roshayantam dishi dishi satatam samharantam bharantam • vikshantam purnayantam kara-nikara-shatair divya-simham namami (31) • iti shri-brahmanda-purane prahladoktam shri-narasimha-kavacam sampurnam (32) • For the stotra lyrics visit https://www.iskconbangalore.org/sri-n... • Sri Narasimha Jayanti 2022 -    • Sri Narasimha Jayanti 2021 | ABHAYAM ...   • Sri Narasimha Prayer for Protection from fear and anxiety -    • Sri Narasimha Prayer for Protection f...   • Ugram Viram Maha vishnum - Ultimate prayer to overcome FEAR    • Ugram Viram Maha Vishnum - Ultimate P...  

#############################









Content Report
Youtor.org / YTube video Downloader © 2025

created by www.youtor.org