Adi Shankaras Bhaja Govindam
>> YOUR LINK HERE: ___ http://youtube.com/watch?v=xb-Go2fLdPY
Click show more, for Sanskrit text in transliteration • Selection of Verses from Adi Shankara's text, Bhaja Govinda • bhaja govindaṃ bhaja govindaṃ bhaja govindaṃ mūḍha़mate • saṃprāpte sannihite kāle nahi nahi rakṣati ḍukṛñ karaṇe 1 • mūḍha़ jahīhi dhanāgama tṛṣṇām kuru sadbuddhiṃ manasi vitṛṣṇām • yallabhase nijakarmopāttam vittaṃ tena vinodaya cittaṃ 2 • nalinīdalagatajalamatitaralam tadvajjīvitamatiśayacapalam • viddhi vyādhyabhimānagrastaṃ lokaṃ śokahataṃ ca samastam 4 • kā te kāṃtā kaste putraḥ saṃsāro'yamatīva vicitraḥ • kasya tvaṃ kaḥ kuta ayātastattvaṃ cintaya tadiha bhrātaḥ 8 • satsaṃgatve nissaṃgatvaṃ nissaṃgatve nirmohatvaṃ • nirmohatve niścalatattvaṃ niścalatattve jīvanmuktiḥ 9 • vayasi gate kaḥ kāmavikāraḥ śuṣke nīre kaḥ kāsāraḥ • naṣṭe dravye kaḥ parivāro jñāte tattve kaḥ saṃsāraḥ 10 • mā kuru dhanajanayauvanagarvaṃ harati nimeṣātkālaḥ sarvaṃ • māyāmayamidamakhilam hitvā brahmapadam tvaṃ praviśa viditvā 11 • dinayāminyau sāyaṃ prātaḥ śiśiravasantau punarāyātaḥ • kālaḥ krīḍati gacchatyāyustadapi na munctyāśāvāyuḥ 12 • yogarato vā bhogarato vā saṅgarato vā saṅgavīhinaḥ • yasya brahmaṇi ramate cittaṃ nandati nandati nandatyeva 19 • punarapi jananaṃ punarapi maraṇaṃ punarapi jananī jaṭhare śayanam • iha saṃsāre bahudustāre kṛpayā'pāre pāhi murāre 21 • kastvaṃ ko'haṃ kuta āyātaḥ kā me jananī ko me tātaḥ • iti paribhāvaya sarvamasāram viśvaṃ tyaktvā svapnavicāram 23 • prāṇāyāmaṃ pratyāhāraṃ nityānitya vivekavicāram • jāpyasameta samādhividhānaṃ kurvavadhānaṃ mahadavadhānam 30 • gurucaraṇāmbuja nirbhara bhaktaḥ saṃsārādacirādbhava muktaḥ • sendriyamānasa niyamādevaṃ drakṣyasi nija hṛdayasthaṃ devam 31 • Composed by Gaiea • Produced by Auburn Jam Music • / gaieasanskrit • / gaieasanskrit
#############################
