ఆంజనేయ అష్టోత్తరం తెలుగులో HANUMAN ASHTOTTARA SATA NAMAVALI IN TELUGU Hanuman Bhakthi Songs











>> YOUR LINK HERE: ___ http://youtube.com/watch?v=xpqwHcyy18g

ఆంజనేయ అష్టోత్తరం తెలుగులో | HANUMAN ASHTOTTARA SATA NAMAVALI IN TELUGU | Hanuman Bhakthi Songs • HANUMAN ASHTOTTARA SATA NAMAVALI LYRICS • hanuma aśhṭottara śata nāmāvaḻi Lyics • oṃ śrī āñjaneyāya namaḥ • oṃ mahāvīrāya namaḥ • oṃ hanumate namaḥ • oṃ mārutātmajāya namaḥ • oṃ tattvaGYānapradāya namaḥ • oṃ sītādevīmudrāpradāyakāya namaḥ • oṃ aśokavanikāchchetre namaḥ • oṃ sarvamāyāvibhañjanāya namaḥ • oṃ sarvabandhavimoktre namaḥ • oṃ rakśhovidhvaṃsakārakāyanamaḥ (10) • oṃ varavidyā parihārāya namaḥ • oṃ paraśaurya vināśanāya namaḥ • oṃ paramantra nirākartre namaḥ • oṃ paramantra prabhedakāya namaḥ • oṃ sarvagraha vināśine namaḥ • oṃ bhīmasena sahāyakṛte namaḥ • oṃ sarvaduḥkha harāya namaḥ • oṃ sarvaloka chāriṇe namaḥ • oṃ manojavāya namaḥ • oṃ pārijāta dhṛmamūlasthāya namaḥ (20) • oṃ sarvamantra svarūpavate namaḥ • oṃ sarvatantra svarūpiṇe namaḥ • oṃ sarvayantrātmakāya namaḥ • oṃ kapīśvarāya namaḥ • oṃ mahākāyāya namaḥ • oṃ sarvarogaharāya namaḥ • oṃ prabhave namaḥ • oṃ balasiddhikarāya namaḥ • oṃ sarvavidyāsampatrpadāyakāya namaḥ • oṃ kapisenā nāyakāya namaḥ (30) • oṃ bhaviśhyachchaturānanāya namaḥ • oṃ kumāra brahmachāriṇe namaḥ • oṃ ratnakuṇḍala dīptimate namaḥ • oṃ sañchaladvāla sannaddhalambamāna śikhojjvalāya namaḥ • oṃ gandharva vidyātattvaGYāya namaḥ • oṃ mahābalaparākramāya namaḥ • oṃ kārāgṛha vimoktre namaḥ • oṃ śṛṅkhalābandhavimochakāya namaḥ • oṃ sāgarottārakāya namaḥ • oṃ prāGYāya namaḥ (40) • oṃ rāmadūtāya namaḥ • oṃ pratāpavate namaḥ • oṃ vānarāya namaḥ • oṃ kesarīsutāya namaḥ • oṃ sītāśoka nivāraṇāya namaḥ • oṃ añjanā garbhasambhūtāya namaḥ • oṃ bālārka sadṛśānanāya namaḥ • oṃ vibhīśhaṇa priyakarāya namaḥ • oṃ daśagrīva kulāntakāya namaḥ • oṃ lakśhmaṇa prāṇadātre namaḥ (50) • oṃ vajrakāyāya namaḥ • oṃ mahādyutaye namaḥ • oṃ chirañjīvine namaḥ • oṃ rāmabhaktāya namaḥ • oṃ daityakārya vighātakāya namaḥ • oṃ akśhahantre namaḥ • oṃ kāñchanābhāya namaḥ • oṃ pañchavaktrāya namaḥ • oṃ mahātapase namaḥ • oṃ laṅkiṇībhañjanāya namaḥ (60) • oṃ śrīmate namaḥ • oṃ siṃhikāprāṇabhañjanāya namaḥ • oṃ gandhamādana śailasthāya namaḥ • oṃ laṅkāpura vidāhakāya namaḥ • oṃ sugrīva sachivāya namaḥ • oṃ dhīrāya namaḥ • oṃ śūrāya namaḥ • oṃ daityakulāntakāya namaḥ • oṃ surārchitāya namaḥ • oṃ mahātejase namaḥ (70) • oṃ rāmachūḍāmaṇi pradāya namaḥ • oṃ kāmarūpiṇe namaḥ • oṃ śrī piṅgaḻākśhāya namaḥ • oṃ vārdhimainākapūjitāya namaḥ • oṃ kabaḻīkṛta mārtāṇḍamaṇḍalāya namaḥ • oṃ vijitendriyāya namaḥ • oṃ rāmasugrīva sandhātre namaḥ • oṃ mahārāvaṇa mardanāya namaḥ • oṃ sphaṭikābhāya namaḥ • oṃ vāgadhīśāya namaḥ (80) • oṃ navavyākṛti paṇḍitāya namaḥ • oṃ chaturbāhave namaḥ • oṃ dīnabandhave namaḥ • oṃ mahātmane namaḥ • oṃ bhaktavatsalāya namaḥ • oṃ sañjīvana nagārtre namaḥ • oṃ śuchaye namaḥ • oṃ vāgmine namaḥ • oṃ dṛḍhavratāya namaḥ (90) • oṃ kālanemi pramathanāya namaḥ • oṃ harimarkaṭa markaṭāyanamaḥ • oṃ dāntāya namaḥ • oṃ śāntāya namaḥ • oṃ prasannātmane namaḥ • oṃ śatakaṇṭha madāpahṛtenamaḥ • oṃ yogine namaḥ • oṃ rāmakathālolāya namaḥ • oṃ sītānveśhaṇa paṇḍitāya namaḥ • oṃ vajranakhāya namaḥ (100) • oṃ rudravīrya samudbhavāya namaḥ • oṃ indrajitprahitāmogha brahmāstranivārakāya namaḥ • oṃ pārthadhvajāgra saṃvāsine namaḥ • oṃ śarapañjara bhedakāya namaḥ • oṃ daśabāhave namaḥ • oṃ lokapūjyāya namaḥ • oṃ jāmbavatītprītivardhanāya namaḥ • oṃ sītāsameta śrīrāmapādasevādurandharāya namaḥ (108) • #BhakthiSongs #BhaktiSongs #BhakthiChannel

#############################









Content Report
Youtor.org / YTube video Downloader © 2025

created by www.youtor.org